||Sundarakanda ||

|| Sarga 43||( Only Slokas in Devanagari) )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

sundarakāṁḍa.
atha tricatvāriṁśassargaḥ

tataḥ sa kiṁkarān hatvā hanumādhyānamāsthitaḥ|
vanaṁ bhagnaṁ mayā caityaprāsādō na vināśitaḥ||1||

tasmāt prāsādamapyēnaṁ bhīmaṁ vidhvaṁśayāmyaham|
iti saṁcitya manasā hanumān darśayan balam||2||

caityaprāsādamāplutya mēruśr̥ṁga mivōnnatam|
ārurōha kapiśrēṣṭhō hannumān mārutātmajaḥ||3||

āruhya girisaṁkāśaṁ prāsādaṁ hariyūthapaḥ|
babhau sa sumahātējāḥ pratisūrya ivōditaḥ||4||

saṁpradhr̥ṣya ca durdharaṁ caityaprāsādamuttamam|
hanumān prajvalan lakṣmyā pāriyātrōpamā bhavēt||5||

sa bhūtvā su mahākāyaḥ prabhavān mārutātmajaḥ|
dhr̥ṣṭamāsphōṭayāmāsa laṁkāṁ śabdēna pūrayan||6||

tasyāsphōṭita śabdēna mahatā śrōtaghātinā|
pēturvihaṁgamāstatra caityapālāśca mōhitāḥ||7||

astra vijjayatāṁ rāmō lakṣmaṇaśca mahābalaḥ|
rājā jayati sugrīvō rāghavēṇādhipālitaḥ||8||

dāsōshaṁ kōsalēṁdrasya rāmasya kliṣṭakarmaṇaḥ|
hanumān śatrusainyānāṁ nihaṁtā mārutātmajaḥ||9||

na rāvaṇasahasraṁ mē yuddhē pratibalaṁ bhavēt|
śilābhistu praharataḥ pādapaiśca sahasraśaḥ||10||

arthayitvā purīṁ laṁkāṁ abhivādya ca maithilīm|
samr̥ddhārthō gamiṣyāmi miṣatāṁ sarva rakṣasām||11||

ēvamuktā vimānasthaḥ caityasthān hariyūthapaḥ|
nanāda bhīmanirhrādō rakṣasāṁ janayan bhayam||12||

tēna śabdēna mahatā caityapālāḥ śataṁ yuyuḥ|
gr̥hītvā vividhān astrān prāsānkhaḍgānparaśvathān||13||

visr̥jaṁtō mahākāyā mārutiṁ paryavārayan|
tē gadābhirvicitrābhiḥ parighaiḥ kāṁcanāṁgadaiḥ||14||

ajaghnurvānaraśrēṣṭhaṁ bāṇaiścādityasannibhaiḥ|
āvarta iva gaṁgāyāḥ tōyasya vipulō mahān||15||

parikṣipya hariśrēṣṭhaṁ sa babhau rakṣasāṁ gaṇaḥ|
tatō vātātmajaḥ kruddhō bhīmaṁ rūpaṁ samāsthitaḥ||16||

prāsādasya mahāntasya staṁbhaṁ hēmapariṣkr̥tam|
utpāṭayitvā vēgēna hanumān pavanātmajaḥ||17||

tataḥ taṁ bhrāmayāmāsa śatadhāraṁ mahābalaḥ|
tatra cāgnissamabhavat prāsādaścāpyadahyata||18||

dahyamānaṁ tatō dr̥ṣṭvā prāsādaṁ hariyūthapaḥ|
sa rākṣasaśataṁ hatvā vajrēṇēṁdra ivāsurān||19||

aṁtarikṣē sthitaḥ śrīmān idaṁ vacanamabravīt|
mādr̥śānāṁ sahasrāṇi visr̥ṣṭāni mahātmanām||20||

balināṁ vānarēṁdrāṇāṁ sugrīvavaśavartinām|
aṭaṁti vasudhāṁ kr̥tsnāṁ vayamanyē ca vānarāḥ||21||

daśanāgabalāḥ kēcit kēcit daśaguṇōttarāḥ|
kēcinnāgasahasrasya babhūvuḥ tulyavikramāḥ||22||

saṁti caughabalāḥ kēcit kēcidvāyubalōpamāḥ|
apramēya balāścānyē tatrāsan hariyūdhapāḥ||23||

īdr̥gvidhaistu haribhirvr̥tō daṁtānakhāyudhaiḥ|
śataiḥ śatasahasraiśca kōṭībhirayutairapi||24||

āgamiṣyati sugrīvaḥ sarvēṣāṁ vō niṣūdanaḥ|
nēyamasti purī laṁkā na yūyaṁ na ca rāvaṇaḥ|
yasmādikṣvāku nāthēna baddhaṁ vairaṁ mahātmanā||25||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē tricatvāriṁśassargaḥ ||

 

|| Om tat sat ||